कृदन्तरूपाणि - सम् + चुट् - चुटँ छेदने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सञ्चोटनम् / संचोटनम्
अनीयर्
सञ्चोटनीयः / संचोटनीयः - सञ्चोटनीया / संचोटनीया
ण्वुल्
सञ्चोटकः / संचोटकः - सञ्चोटिका / संचोटिका
तुमुँन्
सञ्चोटयितुम् / संचोटयितुम्
तव्य
सञ्चोटयितव्यः / संचोटयितव्यः - सञ्चोटयितव्या / संचोटयितव्या
तृच्
सञ्चोटयिता / संचोटयिता - सञ्चोटयित्री / संचोटयित्री
ल्यप्
सञ्चोट्य / संचोट्य
क्तवतुँ
सञ्चोटितवान् / संचोटितवान् - सञ्चोटितवती / संचोटितवती
क्त
सञ्चोटितः / संचोटितः - सञ्चोटिता / संचोटिता
शतृँ
सञ्चोटयन् / संचोटयन् - सञ्चोटयन्ती / संचोटयन्ती
शानच्
सञ्चोटयमानः / संचोटयमानः - सञ्चोटयमाना / संचोटयमाना
यत्
सञ्चोट्यः / संचोट्यः - सञ्चोट्या / संचोट्या
अच्
सञ्चोटः / संचोटः - सञ्चोटा - संचोटा
युच्
सञ्चोटना / संचोटना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः