कृदन्तरूपाणि - अधि + चुट् - चुटँ छेदने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिचोटनम्
अनीयर्
अधिचोटनीयः - अधिचोटनीया
ण्वुल्
अधिचोटकः - अधिचोटिका
तुमुँन्
अधिचोटयितुम्
तव्य
अधिचोटयितव्यः - अधिचोटयितव्या
तृच्
अधिचोटयिता - अधिचोटयित्री
ल्यप्
अधिचोट्य
क्तवतुँ
अधिचोटितवान् - अधिचोटितवती
क्त
अधिचोटितः - अधिचोटिता
शतृँ
अधिचोटयन् - अधिचोटयन्ती
शानच्
अधिचोटयमानः - अधिचोटयमाना
यत्
अधिचोट्यः - अधिचोट्या
अच्
अधिचोटः - अधिचोटा
युच्
अधिचोटना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः