कृदन्तरूपाणि - उप + चुट् - चुटँ छेदने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपचोटनम्
अनीयर्
उपचोटनीयः - उपचोटनीया
ण्वुल्
उपचोटकः - उपचोटिका
तुमुँन्
उपचोटयितुम्
तव्य
उपचोटयितव्यः - उपचोटयितव्या
तृच्
उपचोटयिता - उपचोटयित्री
ल्यप्
उपचोट्य
क्तवतुँ
उपचोटितवान् - उपचोटितवती
क्त
उपचोटितः - उपचोटिता
शतृँ
उपचोटयन् - उपचोटयन्ती
शानच्
उपचोटयमानः - उपचोटयमाना
यत्
उपचोट्यः - उपचोट्या
अच्
उपचोटः - उपचोटा
युच्
उपचोटना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः