कृदन्तरूपाणि - निर् + चुट् - चुटँ छेदने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निश्चोटनम्
अनीयर्
निश्चोटनीयः - निश्चोटनीया
ण्वुल्
निश्चोटकः - निश्चोटिका
तुमुँन्
निश्चोटयितुम्
तव्य
निश्चोटयितव्यः - निश्चोटयितव्या
तृच्
निश्चोटयिता - निश्चोटयित्री
ल्यप्
निश्चोट्य
क्तवतुँ
निश्चोटितवान् - निश्चोटितवती
क्त
निश्चोटितः - निश्चोटिता
शतृँ
निश्चोटयन् - निश्चोटयन्ती
शानच्
निश्चोटयमानः - निश्चोटयमाना
यत्
निश्चोट्यः - निश्चोट्या
अच्
निश्चोटः - निश्चोटा
युच्
निश्चोटना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः