कृदन्तरूपाणि - परा + चुट् - चुटँ छेदने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराचोटनम्
अनीयर्
पराचोटनीयः - पराचोटनीया
ण्वुल्
पराचोटकः - पराचोटिका
तुमुँन्
पराचोटयितुम्
तव्य
पराचोटयितव्यः - पराचोटयितव्या
तृच्
पराचोटयिता - पराचोटयित्री
ल्यप्
पराचोट्य
क्तवतुँ
पराचोटितवान् - पराचोटितवती
क्त
पराचोटितः - पराचोटिता
शतृँ
पराचोटयन् - पराचोटयन्ती
शानच्
पराचोटयमानः - पराचोटयमाना
यत्
पराचोट्यः - पराचोट्या
अच्
पराचोटः - पराचोटा
युच्
पराचोटना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः