कृदन्तरूपाणि - अपि + चुट् - चुटँ छेदने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिचोटनम्
अनीयर्
अपिचोटनीयः - अपिचोटनीया
ण्वुल्
अपिचोटकः - अपिचोटिका
तुमुँन्
अपिचोटयितुम्
तव्य
अपिचोटयितव्यः - अपिचोटयितव्या
तृच्
अपिचोटयिता - अपिचोटयित्री
ल्यप्
अपिचोट्य
क्तवतुँ
अपिचोटितवान् - अपिचोटितवती
क्त
अपिचोटितः - अपिचोटिता
शतृँ
अपिचोटयन् - अपिचोटयन्ती
शानच्
अपिचोटयमानः - अपिचोटयमाना
यत्
अपिचोट्यः - अपिचोट्या
अच्
अपिचोटः - अपिचोटा
युच्
अपिचोटना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः