कृदन्तरूपाणि - परि + चुट् - चुटँ छेदने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिचोटनम्
अनीयर्
परिचोटनीयः - परिचोटनीया
ण्वुल्
परिचोटकः - परिचोटिका
तुमुँन्
परिचोटयितुम्
तव्य
परिचोटयितव्यः - परिचोटयितव्या
तृच्
परिचोटयिता - परिचोटयित्री
ल्यप्
परिचोट्य
क्तवतुँ
परिचोटितवान् - परिचोटितवती
क्त
परिचोटितः - परिचोटिता
शतृँ
परिचोटयन् - परिचोटयन्ती
शानच्
परिचोटयमानः - परिचोटयमाना
यत्
परिचोट्यः - परिचोट्या
अच्
परिचोटः - परिचोटा
युच्
परिचोटना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः