कृदन्तरूपाणि - अव + चुट् - चुटँ छेदने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवचोटनम्
अनीयर्
अवचोटनीयः - अवचोटनीया
ण्वुल्
अवचोटकः - अवचोटिका
तुमुँन्
अवचोटयितुम्
तव्य
अवचोटयितव्यः - अवचोटयितव्या
तृच्
अवचोटयिता - अवचोटयित्री
ल्यप्
अवचोट्य
क्तवतुँ
अवचोटितवान् - अवचोटितवती
क्त
अवचोटितः - अवचोटिता
शतृँ
अवचोटयन् - अवचोटयन्ती
शानच्
अवचोटयमानः - अवचोटयमाना
यत्
अवचोट्यः - अवचोट्या
अच्
अवचोटः - अवचोटा
युच्
अवचोटना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः