कृदन्तरूपाणि - प्र + चुट् - चुटँ छेदने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रचोटनम्
अनीयर्
प्रचोटनीयः - प्रचोटनीया
ण्वुल्
प्रचोटकः - प्रचोटिका
तुमुँन्
प्रचोटयितुम्
तव्य
प्रचोटयितव्यः - प्रचोटयितव्या
तृच्
प्रचोटयिता - प्रचोटयित्री
ल्यप्
प्रचोट्य
क्तवतुँ
प्रचोटितवान् - प्रचोटितवती
क्त
प्रचोटितः - प्रचोटिता
शतृँ
प्रचोटयन् - प्रचोटयन्ती
शानच्
प्रचोटयमानः - प्रचोटयमाना
यत्
प्रचोट्यः - प्रचोट्या
अच्
प्रचोटः - प्रचोटा
युच्
प्रचोटना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः