कृदन्तरूपाणि - सम् + तुद् + यङ्लुक् - तुदँ व्यथने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्तोतोदनम् / संतोतोदनम्
अनीयर्
सन्तोतोदनीयः / संतोतोदनीयः - सन्तोतोदनीया / संतोतोदनीया
ण्वुल्
सन्तोतोदकः / संतोतोदकः - सन्तोतोदिका / संतोतोदिका
तुमुँन्
सन्तोतोदितुम् / संतोतोदितुम्
तव्य
सन्तोतोदितव्यः / संतोतोदितव्यः - सन्तोतोदितव्या / संतोतोदितव्या
तृच्
सन्तोतोदिता / संतोतोदिता - सन्तोतोदित्री / संतोतोदित्री
ल्यप्
सन्तोतुद्य / संतोतुद्य
क्तवतुँ
सन्तोतोदितवान् / संतोतोदितवान् / सन्तोतुदितवान् / संतोतुदितवान् - सन्तोतोदितवती / संतोतोदितवती / सन्तोतुदितवती / संतोतुदितवती
क्त
सन्तोतोदितः / संतोतोदितः / सन्तोतुदितः / संतोतुदितः - सन्तोतोदिता / संतोतोदिता / सन्तोतुदिता / संतोतुदिता
शतृँ
सन्तोतुदन् / संतोतुदन् - सन्तोतुदती / संतोतुदती
ण्यत्
सन्तोतोद्यः / संतोतोद्यः - सन्तोतोद्या / संतोतोद्या
घञ्
सन्तोतोदः / संतोतोदः
सन्तोतुदः / संतोतुदः - सन्तोतुदा / संतोतुदा
सन्तोतोदा / संतोतोदा


सनादि प्रत्ययाः

उपसर्गाः