कृदन्तरूपाणि - निर् + तुद् + यङ्लुक् - तुदँ व्यथने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निस्तोतोदनम्
अनीयर्
निस्तोतोदनीयः - निस्तोतोदनीया
ण्वुल्
निस्तोतोदकः - निस्तोतोदिका
तुमुँन्
निस्तोतोदितुम्
तव्य
निस्तोतोदितव्यः - निस्तोतोदितव्या
तृच्
निस्तोतोदिता - निस्तोतोदित्री
ल्यप्
निस्तोतुद्य
क्तवतुँ
निस्तोतोदितवान् / निस्तोतुदितवान् - निस्तोतोदितवती / निस्तोतुदितवती
क्त
निस्तोतोदितः / निस्तोतुदितः - निस्तोतोदिता / निस्तोतुदिता
शतृँ
निस्तोतुदन् - निस्तोतुदती
ण्यत्
निस्तोतोद्यः - निस्तोतोद्या
घञ्
निस्तोतोदः
निस्तोतुदः - निस्तोतुदा
निस्तोतोदा


सनादि प्रत्ययाः

उपसर्गाः