कृदन्तरूपाणि - अव + तुद् + यङ्लुक् - तुदँ व्यथने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवतोतोदनम्
अनीयर्
अवतोतोदनीयः - अवतोतोदनीया
ण्वुल्
अवतोतोदकः - अवतोतोदिका
तुमुँन्
अवतोतोदितुम्
तव्य
अवतोतोदितव्यः - अवतोतोदितव्या
तृच्
अवतोतोदिता - अवतोतोदित्री
ल्यप्
अवतोतुद्य
क्तवतुँ
अवतोतोदितवान् / अवतोतुदितवान् - अवतोतोदितवती / अवतोतुदितवती
क्त
अवतोतोदितः / अवतोतुदितः - अवतोतोदिता / अवतोतुदिता
शतृँ
अवतोतुदन् - अवतोतुदती
ण्यत्
अवतोतोद्यः - अवतोतोद्या
घञ्
अवतोतोदः
अवतोतुदः - अवतोतुदा
अवतोतोदा


सनादि प्रत्ययाः

उपसर्गाः