कृदन्तरूपाणि - परि + तुद् + यङ्लुक् - तुदँ व्यथने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परितोतोदनम्
अनीयर्
परितोतोदनीयः - परितोतोदनीया
ण्वुल्
परितोतोदकः - परितोतोदिका
तुमुँन्
परितोतोदितुम्
तव्य
परितोतोदितव्यः - परितोतोदितव्या
तृच्
परितोतोदिता - परितोतोदित्री
ल्यप्
परितोतुद्य
क्तवतुँ
परितोतोदितवान् / परितोतुदितवान् - परितोतोदितवती / परितोतुदितवती
क्त
परितोतोदितः / परितोतुदितः - परितोतोदिता / परितोतुदिता
शतृँ
परितोतुदन् - परितोतुदती
ण्यत्
परितोतोद्यः - परितोतोद्या
घञ्
परितोतोदः
परितोतुदः - परितोतुदा
परितोतोदा


सनादि प्रत्ययाः

उपसर्गाः