कृदन्तरूपाणि - उत् + तुद् + यङ्लुक् - तुदँ व्यथने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उत्तोतोदनम्
अनीयर्
उत्तोतोदनीयः - उत्तोतोदनीया
ण्वुल्
उत्तोतोदकः - उत्तोतोदिका
तुमुँन्
उत्तोतोदितुम्
तव्य
उत्तोतोदितव्यः - उत्तोतोदितव्या
तृच्
उत्तोतोदिता - उत्तोतोदित्री
ल्यप्
उत्तोतुद्य
क्तवतुँ
उत्तोतोदितवान् / उत्तोतुदितवान् - उत्तोतोदितवती / उत्तोतुदितवती
क्त
उत्तोतोदितः / उत्तोतुदितः - उत्तोतोदिता / उत्तोतुदिता
शतृँ
उत्तोतुदन् - उत्तोतुदती
ण्यत्
उत्तोतोद्यः - उत्तोतोद्या
घञ्
उत्तोतोदः
उत्तोतुदः - उत्तोतुदा
उत्तोतोदा


सनादि प्रत्ययाः

उपसर्गाः