कृदन्तरूपाणि - अप + तुद् + यङ्लुक् - तुदँ व्यथने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपतोतोदनम्
अनीयर्
अपतोतोदनीयः - अपतोतोदनीया
ण्वुल्
अपतोतोदकः - अपतोतोदिका
तुमुँन्
अपतोतोदितुम्
तव्य
अपतोतोदितव्यः - अपतोतोदितव्या
तृच्
अपतोतोदिता - अपतोतोदित्री
ल्यप्
अपतोतुद्य
क्तवतुँ
अपतोतोदितवान् / अपतोतुदितवान् - अपतोतोदितवती / अपतोतुदितवती
क्त
अपतोतोदितः / अपतोतुदितः - अपतोतोदिता / अपतोतुदिता
शतृँ
अपतोतुदन् - अपतोतुदती
ण्यत्
अपतोतोद्यः - अपतोतोद्या
घञ्
अपतोतोदः
अपतोतुदः - अपतोतुदा
अपतोतोदा


सनादि प्रत्ययाः

उपसर्गाः