कृदन्तरूपाणि - अपि + तुद् + यङ्लुक् - तुदँ व्यथने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपितोतोदनम्
अनीयर्
अपितोतोदनीयः - अपितोतोदनीया
ण्वुल्
अपितोतोदकः - अपितोतोदिका
तुमुँन्
अपितोतोदितुम्
तव्य
अपितोतोदितव्यः - अपितोतोदितव्या
तृच्
अपितोतोदिता - अपितोतोदित्री
ल्यप्
अपितोतुद्य
क्तवतुँ
अपितोतोदितवान् / अपितोतुदितवान् - अपितोतोदितवती / अपितोतुदितवती
क्त
अपितोतोदितः / अपितोतुदितः - अपितोतोदिता / अपितोतुदिता
शतृँ
अपितोतुदन् - अपितोतुदती
ण्यत्
अपितोतोद्यः - अपितोतोद्या
घञ्
अपितोतोदः
अपितोतुदः - अपितोतुदा
अपितोतोदा


सनादि प्रत्ययाः

उपसर्गाः