कृदन्तरूपाणि - परा + तुद् + यङ्लुक् - तुदँ व्यथने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परातोतोदनम्
अनीयर्
परातोतोदनीयः - परातोतोदनीया
ण्वुल्
परातोतोदकः - परातोतोदिका
तुमुँन्
परातोतोदितुम्
तव्य
परातोतोदितव्यः - परातोतोदितव्या
तृच्
परातोतोदिता - परातोतोदित्री
ल्यप्
परातोतुद्य
क्तवतुँ
परातोतोदितवान् / परातोतुदितवान् - परातोतोदितवती / परातोतुदितवती
क्त
परातोतोदितः / परातोतुदितः - परातोतोदिता / परातोतुदिता
शतृँ
परातोतुदन् - परातोतुदती
ण्यत्
परातोतोद्यः - परातोतोद्या
घञ्
परातोतोदः
परातोतुदः - परातोतुदा
परातोतोदा


सनादि प्रत्ययाः

उपसर्गाः