कृदन्तरूपाणि - अनु + तुद् + यङ्लुक् - तुदँ व्यथने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुतोतोदनम्
अनीयर्
अनुतोतोदनीयः - अनुतोतोदनीया
ण्वुल्
अनुतोतोदकः - अनुतोतोदिका
तुमुँन्
अनुतोतोदितुम्
तव्य
अनुतोतोदितव्यः - अनुतोतोदितव्या
तृच्
अनुतोतोदिता - अनुतोतोदित्री
ल्यप्
अनुतोतुद्य
क्तवतुँ
अनुतोतोदितवान् / अनुतोतुदितवान् - अनुतोतोदितवती / अनुतोतुदितवती
क्त
अनुतोतोदितः / अनुतोतुदितः - अनुतोतोदिता / अनुतोतुदिता
शतृँ
अनुतोतुदन् - अनुतोतुदती
ण्यत्
अनुतोतोद्यः - अनुतोतोद्या
घञ्
अनुतोतोदः
अनुतोतुदः - अनुतोतुदा
अनुतोतोदा


सनादि प्रत्ययाः

उपसर्गाः