कृदन्तरूपाणि - दुस् + तुद् + यङ्लुक् - तुदँ व्यथने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुस्तोतोदनम्
अनीयर्
दुस्तोतोदनीयः - दुस्तोतोदनीया
ण्वुल्
दुस्तोतोदकः - दुस्तोतोदिका
तुमुँन्
दुस्तोतोदितुम्
तव्य
दुस्तोतोदितव्यः - दुस्तोतोदितव्या
तृच्
दुस्तोतोदिता - दुस्तोतोदित्री
ल्यप्
दुस्तोतुद्य
क्तवतुँ
दुस्तोतोदितवान् / दुस्तोतुदितवान् - दुस्तोतोदितवती / दुस्तोतुदितवती
क्त
दुस्तोतोदितः / दुस्तोतुदितः - दुस्तोतोदिता / दुस्तोतुदिता
शतृँ
दुस्तोतुदन् - दुस्तोतुदती
ण्यत्
दुस्तोतोद्यः - दुस्तोतोद्या
घञ्
दुस्तोतोदः
दुस्तोतुदः - दुस्तोतुदा
दुस्तोतोदा


सनादि प्रत्ययाः

उपसर्गाः