कृदन्तरूपाणि - नि + तुद् + यङ्लुक् - तुदँ व्यथने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
नितोतोदनम्
अनीयर्
नितोतोदनीयः - नितोतोदनीया
ण्वुल्
नितोतोदकः - नितोतोदिका
तुमुँन्
नितोतोदितुम्
तव्य
नितोतोदितव्यः - नितोतोदितव्या
तृच्
नितोतोदिता - नितोतोदित्री
ल्यप्
नितोतुद्य
क्तवतुँ
नितोतोदितवान् / नितोतुदितवान् - नितोतोदितवती / नितोतुदितवती
क्त
नितोतोदितः / नितोतुदितः - नितोतोदिता / नितोतुदिता
शतृँ
नितोतुदन् - नितोतुदती
ण्यत्
नितोतोद्यः - नितोतोद्या
घञ्
नितोतोदः
नितोतुदः - नितोतुदा
नितोतोदा


सनादि प्रत्ययाः

उपसर्गाः