कृदन्तरूपाणि - नि + तुद् - तुदँ व्यथने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
नितोदनम्
अनीयर्
नितोदनीयः - नितोदनीया
ण्वुल्
नितोदकः - नितोदिका
तुमुँन्
नितोत्तुम्
तव्य
नितोत्तव्यः - नितोत्तव्या
तृच्
नितोत्ता - नितोत्त्री
ल्यप्
नितुद्य
क्तवतुँ
नितुन्नवान् - नितुन्नवती
क्त
नितुन्नः - नितुन्ना
शतृँ
नितुदन् - नितुदन्ती / नितुदती
शानच्
नितुदमानः - नितुदमाना
ण्यत्
नितोद्यः - नितोद्या
घञ्
नितोदः
नितुदः - नितुदा
क्तिन्
नितुत्तिः


सनादि प्रत्ययाः

उपसर्गाः