कृदन्तरूपाणि - प्रति + तुद् - तुदँ व्यथने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतितोदनम्
अनीयर्
प्रतितोदनीयः - प्रतितोदनीया
ण्वुल्
प्रतितोदकः - प्रतितोदिका
तुमुँन्
प्रतितोत्तुम्
तव्य
प्रतितोत्तव्यः - प्रतितोत्तव्या
तृच्
प्रतितोत्ता - प्रतितोत्त्री
ल्यप्
प्रतितुद्य
क्तवतुँ
प्रतितुन्नवान् - प्रतितुन्नवती
क्त
प्रतितुन्नः - प्रतितुन्ना
शतृँ
प्रतितुदन् - प्रतितुदन्ती / प्रतितुदती
शानच्
प्रतितुदमानः - प्रतितुदमाना
ण्यत्
प्रतितोद्यः - प्रतितोद्या
घञ्
प्रतितोदः
प्रतितुदः - प्रतितुदा
क्तिन्
प्रतितुत्तिः


सनादि प्रत्ययाः

उपसर्गाः