कृदन्तरूपाणि - अभि + तुद् - तुदँ व्यथने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभितोदनम्
अनीयर्
अभितोदनीयः - अभितोदनीया
ण्वुल्
अभितोदकः - अभितोदिका
तुमुँन्
अभितोत्तुम्
तव्य
अभितोत्तव्यः - अभितोत्तव्या
तृच्
अभितोत्ता - अभितोत्त्री
ल्यप्
अभितुद्य
क्तवतुँ
अभितुन्नवान् - अभितुन्नवती
क्त
अभितुन्नः - अभितुन्ना
शतृँ
अभितुदन् - अभितुदन्ती / अभितुदती
शानच्
अभितुदमानः - अभितुदमाना
ण्यत्
अभितोद्यः - अभितोद्या
घञ्
अभितोदः
अभितुदः - अभितुदा
क्तिन्
अभितुत्तिः


सनादि प्रत्ययाः

उपसर्गाः