कृदन्तरूपाणि - निस् + तुद् - तुदँ व्यथने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निस्तोदनम्
अनीयर्
निस्तोदनीयः - निस्तोदनीया
ण्वुल्
निस्तोदकः - निस्तोदिका
तुमुँन्
निस्तोत्तुम्
तव्य
निस्तोत्तव्यः - निस्तोत्तव्या
तृच्
निस्तोत्ता - निस्तोत्त्री
ल्यप्
निस्तुद्य
क्तवतुँ
निस्तुन्नवान् - निस्तुन्नवती
क्त
निस्तुन्नः - निस्तुन्ना
शतृँ
निस्तुदन् - निस्तुदन्ती / निस्तुदती
शानच्
निस्तुदमानः - निस्तुदमाना
ण्यत्
निस्तोद्यः - निस्तोद्या
घञ्
निस्तोदः
निस्तुदः - निस्तुदा
क्तिन्
निस्तुत्तिः


सनादि प्रत्ययाः

उपसर्गाः