कृदन्तरूपाणि - सु + तुद् - तुदँ व्यथने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुतोदनम्
अनीयर्
सुतोदनीयः - सुतोदनीया
ण्वुल्
सुतोदकः - सुतोदिका
तुमुँन्
सुतोत्तुम्
तव्य
सुतोत्तव्यः - सुतोत्तव्या
तृच्
सुतोत्ता - सुतोत्त्री
ल्यप्
सुतुद्य
क्तवतुँ
सुतुन्नवान् - सुतुन्नवती
क्त
सुतुन्नः - सुतुन्ना
शतृँ
सुतुदन् - सुतुदन्ती / सुतुदती
शानच्
सुतुदमानः - सुतुदमाना
ण्यत्
सुतोद्यः - सुतोद्या
घञ्
सुतोदः
सुतुदः - सुतुदा
क्तिन्
सुतुत्तिः


सनादि प्रत्ययाः

उपसर्गाः