कृदन्तरूपाणि - परा + तुद् - तुदँ व्यथने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परातोदनम्
अनीयर्
परातोदनीयः - परातोदनीया
ण्वुल्
परातोदकः - परातोदिका
तुमुँन्
परातोत्तुम्
तव्य
परातोत्तव्यः - परातोत्तव्या
तृच्
परातोत्ता - परातोत्त्री
ल्यप्
परातुद्य
क्तवतुँ
परातुन्नवान् - परातुन्नवती
क्त
परातुन्नः - परातुन्ना
शतृँ
परातुदन् - परातुदन्ती / परातुदती
शानच्
परातुदमानः - परातुदमाना
ण्यत्
परातोद्यः - परातोद्या
घञ्
परातोदः
परातुदः - परातुदा
क्तिन्
परातुत्तिः


सनादि प्रत्ययाः

उपसर्गाः