कृदन्तरूपाणि - वि + तुद् - तुदँ व्यथने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
वितोदनम्
अनीयर्
वितोदनीयः - वितोदनीया
ण्वुल्
वितोदकः - वितोदिका
तुमुँन्
वितोत्तुम्
तव्य
वितोत्तव्यः - वितोत्तव्या
तृच्
वितोत्ता - वितोत्त्री
ल्यप्
वितुद्य
क्तवतुँ
वितुन्नवान् - वितुन्नवती
क्त
वितुन्नः - वितुन्ना
शतृँ
वितुदन् - वितुदन्ती / वितुदती
शानच्
वितुदमानः - वितुदमाना
ण्यत्
वितोद्यः - वितोद्या
घञ्
वितोदः
वितुदः - वितुदा
क्तिन्
वितुत्तिः


सनादि प्रत्ययाः

उपसर्गाः