कृदन्तरूपाणि - दुर् + तुद् - तुदँ व्यथने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुस्तोदनम्
अनीयर्
दुस्तोदनीयः - दुस्तोदनीया
ण्वुल्
दुस्तोदकः - दुस्तोदिका
तुमुँन्
दुस्तोत्तुम्
तव्य
दुस्तोत्तव्यः - दुस्तोत्तव्या
तृच्
दुस्तोत्ता - दुस्तोत्त्री
ल्यप्
दुस्तुद्य
क्तवतुँ
दुस्तुन्नवान् - दुस्तुन्नवती
क्त
दुस्तुन्नः - दुस्तुन्ना
शतृँ
दुस्तुदन् - दुस्तुदन्ती / दुस्तुदती
शानच्
दुस्तुदमानः - दुस्तुदमाना
ण्यत्
दुस्तोद्यः - दुस्तोद्या
घञ्
दुस्तोदः
दुस्तुदः - दुस्तुदा
क्तिन्
दुस्तुत्तिः


सनादि प्रत्ययाः

उपसर्गाः