कृदन्तरूपाणि - सम् + तुद् - तुदँ व्यथने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्तोदनम् / संतोदनम्
अनीयर्
सन्तोदनीयः / संतोदनीयः - सन्तोदनीया / संतोदनीया
ण्वुल्
सन्तोदकः / संतोदकः - सन्तोदिका / संतोदिका
तुमुँन्
सन्तोत्तुम् / संतोत्तुम्
तव्य
सन्तोत्तव्यः / संतोत्तव्यः - सन्तोत्तव्या / संतोत्तव्या
तृच्
सन्तोत्ता / संतोत्ता - सन्तोत्त्री / संतोत्त्री
ल्यप्
सन्तुद्य / संतुद्य
क्तवतुँ
सन्तुन्नवान् / संतुन्नवान् - सन्तुन्नवती / संतुन्नवती
क्त
सन्तुन्नः / संतुन्नः - सन्तुन्ना / संतुन्ना
शतृँ
सन्तुदन् / संतुदन् - सन्तुदन्ती / सन्तुदती / संतुदन्ती / संतुदती
शानच्
सन्तुदमानः / संतुदमानः - सन्तुदमाना / संतुदमाना
ण्यत्
सन्तोद्यः / संतोद्यः - सन्तोद्या / संतोद्या
घञ्
सन्तोदः / संतोदः
सन्तुदः / संतुदः - सन्तुदा / संतुदा
क्तिन्
सन्तुत्तिः / संतुत्तिः


सनादि प्रत्ययाः

उपसर्गाः