कृदन्तरूपाणि - अभि + तुद् + यङ्लुक् - तुदँ व्यथने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभितोतोदनम्
अनीयर्
अभितोतोदनीयः - अभितोतोदनीया
ण्वुल्
अभितोतोदकः - अभितोतोदिका
तुमुँन्
अभितोतोदितुम्
तव्य
अभितोतोदितव्यः - अभितोतोदितव्या
तृच्
अभितोतोदिता - अभितोतोदित्री
ल्यप्
अभितोतुद्य
क्तवतुँ
अभितोतोदितवान् / अभितोतुदितवान् - अभितोतोदितवती / अभितोतुदितवती
क्त
अभितोतोदितः / अभितोतुदितः - अभितोतोदिता / अभितोतुदिता
शतृँ
अभितोतुदन् - अभितोतुदती
ण्यत्
अभितोतोद्यः - अभितोतोद्या
घञ्
अभितोतोदः
अभितोतुदः - अभितोतुदा
अभितोतोदा


सनादि प्रत्ययाः

उपसर्गाः