कृदन्तरूपाणि - वि + तुद् + यङ्लुक् - तुदँ व्यथने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
वितोतोदनम्
अनीयर्
वितोतोदनीयः - वितोतोदनीया
ण्वुल्
वितोतोदकः - वितोतोदिका
तुमुँन्
वितोतोदितुम्
तव्य
वितोतोदितव्यः - वितोतोदितव्या
तृच्
वितोतोदिता - वितोतोदित्री
ल्यप्
वितोतुद्य
क्तवतुँ
वितोतोदितवान् / वितोतुदितवान् - वितोतोदितवती / वितोतुदितवती
क्त
वितोतोदितः / वितोतुदितः - वितोतोदिता / वितोतुदिता
शतृँ
वितोतुदन् - वितोतुदती
ण्यत्
वितोतोद्यः - वितोतोद्या
घञ्
वितोतोदः
वितोतुदः - वितोतुदा
वितोतोदा


सनादि प्रत्ययाः

उपसर्गाः