कृदन्तरूपाणि - प्रति + तुद् + यङ्लुक् - तुदँ व्यथने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतितोतोदनम्
अनीयर्
प्रतितोतोदनीयः - प्रतितोतोदनीया
ण्वुल्
प्रतितोतोदकः - प्रतितोतोदिका
तुमुँन्
प्रतितोतोदितुम्
तव्य
प्रतितोतोदितव्यः - प्रतितोतोदितव्या
तृच्
प्रतितोतोदिता - प्रतितोतोदित्री
ल्यप्
प्रतितोतुद्य
क्तवतुँ
प्रतितोतोदितवान् / प्रतितोतुदितवान् - प्रतितोतोदितवती / प्रतितोतुदितवती
क्त
प्रतितोतोदितः / प्रतितोतुदितः - प्रतितोतोदिता / प्रतितोतुदिता
शतृँ
प्रतितोतुदन् - प्रतितोतुदती
ण्यत्
प्रतितोतोद्यः - प्रतितोतोद्या
घञ्
प्रतितोतोदः
प्रतितोतुदः - प्रतितोतुदा
प्रतितोतोदा


सनादि प्रत्ययाः

उपसर्गाः