कृदन्तरूपाणि - प्र + तुद् + यङ्लुक् - तुदँ व्यथने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतोतोदनम्
अनीयर्
प्रतोतोदनीयः - प्रतोतोदनीया
ण्वुल्
प्रतोतोदकः - प्रतोतोदिका
तुमुँन्
प्रतोतोदितुम्
तव्य
प्रतोतोदितव्यः - प्रतोतोदितव्या
तृच्
प्रतोतोदिता - प्रतोतोदित्री
ल्यप्
प्रतोतुद्य
क्तवतुँ
प्रतोतोदितवान् / प्रतोतुदितवान् - प्रतोतोदितवती / प्रतोतुदितवती
क्त
प्रतोतोदितः / प्रतोतुदितः - प्रतोतोदिता / प्रतोतुदिता
शतृँ
प्रतोतुदन् - प्रतोतुदती
ण्यत्
प्रतोतोद्यः - प्रतोतोद्या
घञ्
प्रतोतोदः
प्रतोतुदः - प्रतोतुदा
प्रतोतोदा


सनादि प्रत्ययाः

उपसर्गाः