कृदन्तरूपाणि - उप + तुद् + यङ्लुक् - तुदँ व्यथने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपतोतोदनम्
अनीयर्
उपतोतोदनीयः - उपतोतोदनीया
ण्वुल्
उपतोतोदकः - उपतोतोदिका
तुमुँन्
उपतोतोदितुम्
तव्य
उपतोतोदितव्यः - उपतोतोदितव्या
तृच्
उपतोतोदिता - उपतोतोदित्री
ल्यप्
उपतोतुद्य
क्तवतुँ
उपतोतोदितवान् / उपतोतुदितवान् - उपतोतोदितवती / उपतोतुदितवती
क्त
उपतोतोदितः / उपतोतुदितः - उपतोतोदिता / उपतोतुदिता
शतृँ
उपतोतुदन् - उपतोतुदती
ण्यत्
उपतोतोद्यः - उपतोतोद्या
घञ्
उपतोतोदः
उपतोतुदः - उपतोतुदा
उपतोतोदा


सनादि प्रत्ययाः

उपसर्गाः