कृदन्तरूपाणि - अधि + तुद् + यङ्लुक् - तुदँ व्यथने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधितोतोदनम्
अनीयर्
अधितोतोदनीयः - अधितोतोदनीया
ण्वुल्
अधितोतोदकः - अधितोतोदिका
तुमुँन्
अधितोतोदितुम्
तव्य
अधितोतोदितव्यः - अधितोतोदितव्या
तृच्
अधितोतोदिता - अधितोतोदित्री
ल्यप्
अधितोतुद्य
क्तवतुँ
अधितोतोदितवान् / अधितोतुदितवान् - अधितोतोदितवती / अधितोतुदितवती
क्त
अधितोतोदितः / अधितोतुदितः - अधितोतोदिता / अधितोतुदिता
शतृँ
अधितोतुदन् - अधितोतुदती
ण्यत्
अधितोतोद्यः - अधितोतोद्या
घञ्
अधितोतोदः
अधितोतुदः - अधितोतुदा
अधितोतोदा


सनादि प्रत्ययाः

उपसर्गाः