कृदन्तरूपाणि - सम् + गद् + णिच् - गदँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सङ्गादनम् / संगादनम्
अनीयर्
सङ्गादनीयः / संगादनीयः - सङ्गादनीया / संगादनीया
ण्वुल्
सङ्गादकः / संगादकः - सङ्गादिका / संगादिका
तुमुँन्
सङ्गादयितुम् / संगादयितुम्
तव्य
सङ्गादयितव्यः / संगादयितव्यः - सङ्गादयितव्या / संगादयितव्या
तृच्
सङ्गादयिता / संगादयिता - सङ्गादयित्री / संगादयित्री
ल्यप्
सङ्गाद्य / संगाद्य
क्तवतुँ
सङ्गादितवान् / संगादितवान् - सङ्गादितवती / संगादितवती
क्त
सङ्गादितः / संगादितः - सङ्गादिता / संगादिता
शतृँ
सङ्गादयन् / संगादयन् - सङ्गादयन्ती / संगादयन्ती
शानच्
सङ्गादयमानः / संगादयमानः - सङ्गादयमाना / संगादयमाना
यत्
सङ्गाद्यः / संगाद्यः - सङ्गाद्या / संगाद्या
अच्
सङ्गादः / संगादः - सङ्गादा - संगादा
युच्
सङ्गादना / संगादना


सनादि प्रत्ययाः

उपसर्गाः