कृदन्तरूपाणि - प्र + गद् + णिच् - गदँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रगादनम्
अनीयर्
प्रगादनीयः - प्रगादनीया
ण्वुल्
प्रगादकः - प्रगादिका
तुमुँन्
प्रगादयितुम्
तव्य
प्रगादयितव्यः - प्रगादयितव्या
तृच्
प्रगादयिता - प्रगादयित्री
ल्यप्
प्रगाद्य
क्तवतुँ
प्रगादितवान् - प्रगादितवती
क्त
प्रगादितः - प्रगादिता
शतृँ
प्रगादयन् - प्रगादयन्ती
शानच्
प्रगादयमानः - प्रगादयमाना
यत्
प्रगाद्यः - प्रगाद्या
अच्
प्रगादः - प्रगादा
युच्
प्रगादना


सनादि प्रत्ययाः

उपसर्गाः