कृदन्तरूपाणि - अप + गद् + णिच् - गदँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपगादनम्
अनीयर्
अपगादनीयः - अपगादनीया
ण्वुल्
अपगादकः - अपगादिका
तुमुँन्
अपगादयितुम्
तव्य
अपगादयितव्यः - अपगादयितव्या
तृच्
अपगादयिता - अपगादयित्री
ल्यप्
अपगाद्य
क्तवतुँ
अपगादितवान् - अपगादितवती
क्त
अपगादितः - अपगादिता
शतृँ
अपगादयन् - अपगादयन्ती
शानच्
अपगादयमानः - अपगादयमाना
यत्
अपगाद्यः - अपगाद्या
अच्
अपगादः - अपगादा
युच्
अपगादना


सनादि प्रत्ययाः

उपसर्गाः