कृदन्तरूपाणि - प्रति + गद् + णिच् - गदँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिगादनम्
अनीयर्
प्रतिगादनीयः - प्रतिगादनीया
ण्वुल्
प्रतिगादकः - प्रतिगादिका
तुमुँन्
प्रतिगादयितुम्
तव्य
प्रतिगादयितव्यः - प्रतिगादयितव्या
तृच्
प्रतिगादयिता - प्रतिगादयित्री
ल्यप्
प्रतिगाद्य
क्तवतुँ
प्रतिगादितवान् - प्रतिगादितवती
क्त
प्रतिगादितः - प्रतिगादिता
शतृँ
प्रतिगादयन् - प्रतिगादयन्ती
शानच्
प्रतिगादयमानः - प्रतिगादयमाना
यत्
प्रतिगाद्यः - प्रतिगाद्या
अच्
प्रतिगादः - प्रतिगादा
युच्
प्रतिगादना


सनादि प्रत्ययाः

उपसर्गाः