कृदन्तरूपाणि - परा + गद् + णिच् - गदँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परागादनम्
अनीयर्
परागादनीयः - परागादनीया
ण्वुल्
परागादकः - परागादिका
तुमुँन्
परागादयितुम्
तव्य
परागादयितव्यः - परागादयितव्या
तृच्
परागादयिता - परागादयित्री
ल्यप्
परागाद्य
क्तवतुँ
परागादितवान् - परागादितवती
क्त
परागादितः - परागादिता
शतृँ
परागादयन् - परागादयन्ती
शानच्
परागादयमानः - परागादयमाना
यत्
परागाद्यः - परागाद्या
अच्
परागादः - परागादा
युच्
परागादना


सनादि प्रत्ययाः

उपसर्गाः