कृदन्तरूपाणि - नि + गद् + णिच् - गदँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निगादनम्
अनीयर्
निगादनीयः - निगादनीया
ण्वुल्
निगादकः - निगादिका
तुमुँन्
निगादयितुम्
तव्य
निगादयितव्यः - निगादयितव्या
तृच्
निगादयिता - निगादयित्री
ल्यप्
निगाद्य
क्तवतुँ
निगादितवान् - निगादितवती
क्त
निगादितः - निगादिता
शतृँ
निगादयन् - निगादयन्ती
शानच्
निगादयमानः - निगादयमाना
यत्
निगाद्यः - निगाद्या
अच्
निगादः - निगादा
युच्
निगादना


सनादि प्रत्ययाः

उपसर्गाः