कृदन्तरूपाणि - अनु + गद् + णिच् - गदँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुगादनम्
अनीयर्
अनुगादनीयः - अनुगादनीया
ण्वुल्
अनुगादकः - अनुगादिका
तुमुँन्
अनुगादयितुम्
तव्य
अनुगादयितव्यः - अनुगादयितव्या
तृच्
अनुगादयिता - अनुगादयित्री
ल्यप्
अनुगाद्य
क्तवतुँ
अनुगादितवान् - अनुगादितवती
क्त
अनुगादितः - अनुगादिता
शतृँ
अनुगादयन् - अनुगादयन्ती
शानच्
अनुगादयमानः - अनुगादयमाना
यत्
अनुगाद्यः - अनुगाद्या
अच्
अनुगादः - अनुगादा
युच्
अनुगादना


सनादि प्रत्ययाः

उपसर्गाः