कृदन्तरूपाणि - अव + गद् + णिच् - गदँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवगादनम्
अनीयर्
अवगादनीयः - अवगादनीया
ण्वुल्
अवगादकः - अवगादिका
तुमुँन्
अवगादयितुम्
तव्य
अवगादयितव्यः - अवगादयितव्या
तृच्
अवगादयिता - अवगादयित्री
ल्यप्
अवगाद्य
क्तवतुँ
अवगादितवान् - अवगादितवती
क्त
अवगादितः - अवगादिता
शतृँ
अवगादयन् - अवगादयन्ती
शानच्
अवगादयमानः - अवगादयमाना
यत्
अवगाद्यः - अवगाद्या
अच्
अवगादः - अवगादा
युच्
अवगादना


सनादि प्रत्ययाः

उपसर्गाः