कृदन्तरूपाणि - परि + गद् + णिच् - गदँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिगादनम्
अनीयर्
परिगादनीयः - परिगादनीया
ण्वुल्
परिगादकः - परिगादिका
तुमुँन्
परिगादयितुम्
तव्य
परिगादयितव्यः - परिगादयितव्या
तृच्
परिगादयिता - परिगादयित्री
ल्यप्
परिगाद्य
क्तवतुँ
परिगादितवान् - परिगादितवती
क्त
परिगादितः - परिगादिता
शतृँ
परिगादयन् - परिगादयन्ती
शानच्
परिगादयमानः - परिगादयमाना
यत्
परिगाद्यः - परिगाद्या
अच्
परिगादः - परिगादा
युच्
परिगादना


सनादि प्रत्ययाः

उपसर्गाः