कृदन्तरूपाणि - प्र + नि + गद् + णिच् - गदँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रणिगादनम् / प्रनिगादनम्
अनीयर्
प्रणिगादनीयः / प्रनिगादनीयः - प्रणिगादनीया / प्रनिगादनीया
ण्वुल्
प्रणिगादकः / प्रनिगादकः - प्रणिगादिका / प्रनिगादिका
तुमुँन्
प्रणिगादयितुम् / प्रनिगादयितुम्
तव्य
प्रणिगादयितव्यः / प्रनिगादयितव्यः - प्रणिगादयितव्या / प्रनिगादयितव्या
तृच्
प्रणिगादयिता / प्रनिगादयिता - प्रणिगादयित्री / प्रनिगादयित्री
ल्यप्
प्रणिगाद्य / प्रनिगाद्य
क्तवतुँ
प्रणिगादितवान् / प्रनिगादितवान् - प्रणिगादितवती / प्रनिगादितवती
क्त
प्रणिगादितः / प्रनिगादितः - प्रणिगादिता / प्रनिगादिता
शतृँ
प्रणिगादयन् / प्रनिगादयन् - प्रणिगादयन्ती / प्रनिगादयन्ती
शानच्
प्रणिगादयमानः / प्रनिगादयमानः - प्रणिगादयमाना / प्रनिगादयमाना
यत्
प्रणिगाद्यः / प्रनिगाद्यः - प्रणिगाद्या / प्रनिगाद्या
अच्
प्रणिगादः / प्रनिगादः - प्रणिगादा - प्रनिगादा
युच्
प्रणिगादना / प्रनिगादना


सनादि प्रत्ययाः

उपसर्गाः