कृदन्तरूपाणि - प्र + नि + गद् - गदँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रणिगदनम्
अनीयर्
प्रणिगदनीयः - प्रणिगदनीया
ण्वुल्
प्रणिगादकः - प्रणिगादिका
तुमुँन्
प्रणिगदितुम्
तव्य
प्रणिगदितव्यः - प्रणिगदितव्या
तृच्
प्रणिगदिता - प्रणिगदित्री
ल्यप्
प्रणिगद्य
क्तवतुँ
प्रणिगदितवान् - प्रणिगदितवती
क्त
प्रणिगदितः - प्रणिगदिता
शतृँ
प्रणिगदन् - प्रणिगदन्ती
ण्यत्
प्रणिगाद्यः - प्रणिगाद्या
अच्
प्रणिगदः - प्रणिगदा
घञ्
प्रणिगादः
क्तिन्
प्रणिगत्तिः


सनादि प्रत्ययाः

उपसर्गाः