कृदन्तरूपाणि - प्रति + नि + गद् + णिच् - गदँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिनिगादनम्
अनीयर्
प्रतिनिगादनीयः - प्रतिनिगादनीया
ण्वुल्
प्रतिनिगादकः - प्रतिनिगादिका
तुमुँन्
प्रतिनिगादयितुम्
तव्य
प्रतिनिगादयितव्यः - प्रतिनिगादयितव्या
तृच्
प्रतिनिगादयिता - प्रतिनिगादयित्री
ल्यप्
प्रतिनिगाद्य
क्तवतुँ
प्रतिनिगादितवान् - प्रतिनिगादितवती
क्त
प्रतिनिगादितः - प्रतिनिगादिता
शतृँ
प्रतिनिगादयन् - प्रतिनिगादयन्ती
शानच्
प्रतिनिगादयमानः - प्रतिनिगादयमाना
यत्
प्रतिनिगाद्यः - प्रतिनिगाद्या
अच्
प्रतिनिगादः - प्रतिनिगादा
युच्
प्रतिनिगादना


सनादि प्रत्ययाः

उपसर्गाः