कृदन्तरूपाणि - प्रति + नि + गद् - गदँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिनिगदनम्
अनीयर्
प्रतिनिगदनीयः - प्रतिनिगदनीया
ण्वुल्
प्रतिनिगादकः - प्रतिनिगादिका
तुमुँन्
प्रतिनिगदितुम्
तव्य
प्रतिनिगदितव्यः - प्रतिनिगदितव्या
तृच्
प्रतिनिगदिता - प्रतिनिगदित्री
ल्यप्
प्रतिनिगद्य
क्तवतुँ
प्रतिनिगदितवान् - प्रतिनिगदितवती
क्त
प्रतिनिगदितः - प्रतिनिगदिता
शतृँ
प्रतिनिगदन् - प्रतिनिगदन्ती
ण्यत्
प्रतिनिगाद्यः - प्रतिनिगाद्या
अच्
प्रतिनिगदः - प्रतिनिगदा
घञ्
प्रतिनिगादः
क्तिन्
प्रतिनिगत्तिः


सनादि प्रत्ययाः

उपसर्गाः