कृदन्तरूपाणि - अधि + गद् + णिच् - गदँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिगादनम्
अनीयर्
अधिगादनीयः - अधिगादनीया
ण्वुल्
अधिगादकः - अधिगादिका
तुमुँन्
अधिगादयितुम्
तव्य
अधिगादयितव्यः - अधिगादयितव्या
तृच्
अधिगादयिता - अधिगादयित्री
ल्यप्
अधिगाद्य
क्तवतुँ
अधिगादितवान् - अधिगादितवती
क्त
अधिगादितः - अधिगादिता
शतृँ
अधिगादयन् - अधिगादयन्ती
शानच्
अधिगादयमानः - अधिगादयमाना
यत्
अधिगाद्यः - अधिगाद्या
अच्
अधिगादः - अधिगादा
युच्
अधिगादना


सनादि प्रत्ययाः

उपसर्गाः