कृदन्तरूपाणि - दुर् + गद् + णिच् - गदँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्गादनम्
अनीयर्
दुर्गादनीयः - दुर्गादनीया
ण्वुल्
दुर्गादकः - दुर्गादिका
तुमुँन्
दुर्गादयितुम्
तव्य
दुर्गादयितव्यः - दुर्गादयितव्या
तृच्
दुर्गादयिता - दुर्गादयित्री
ल्यप्
दुर्गाद्य
क्तवतुँ
दुर्गादितवान् - दुर्गादितवती
क्त
दुर्गादितः - दुर्गादिता
शतृँ
दुर्गादयन् - दुर्गादयन्ती
शानच्
दुर्गादयमानः - दुर्गादयमाना
यत्
दुर्गाद्यः - दुर्गाद्या
अच्
दुर्गादः - दुर्गादा
युच्
दुर्गादना


सनादि प्रत्ययाः

उपसर्गाः